文言文 vs 白话文 对照阅读!请访问 deerpark.ai

大方廣菩薩藏文殊師利根本儀軌經

大方廣菩薩藏文殊師利根本儀軌經卷第四

菩薩變化儀軌品第二[5]之一

爾時妙吉祥童子觀察會中一切大眾於是妙吉祥童子[6]觀照三摩地入此定已從其[7]臍輪出大光明復有無數百千那由他俱胝光明以為眷屬普遍照耀一切眾生界及淨光天

爾時金剛手菩薩摩訶薩告妙吉祥童子言汝今宣說曼拏羅法品儀軌令諸菩薩及一切眾生得入三昧復令一切眾生平等悟解真言句所有世間出世間一切真言行皆得成就金剛手祕密主如是說已

爾時妙吉祥童子欲說最上祕密曼拏羅儀軌明照一切以神變力於其右手指端之上悉皆現起一切大眾復出無數百千那由他俱胝光明照彼淨光天上一切眾會

爾時妙吉祥童子略說焰曼德迦忿怒明王心真言具大無畏一切所作請召發遣息除災害增長吉祥降伏諸魔隱沒身形行坐虛空或行地上足不履地令他愛敬等皆得成就破一切暗如廣大明燈此大無畏三字真言儀行法力最為第一所求所作一切真言義悉得成就即說大忿怒明王心真言

[1](引)惡吽(引)

此大忿怒明王心真言大菩薩妙吉祥善說曼拏羅真言行能作一切事破一切障礙

爾時妙吉祥童子舉其右手摩忿怒明王頭稱如是言[2]曩摩一切佛如是說已所有十方世界諸佛世尊無量菩薩具大福德三昧來住會中是時忿怒明王復現大忿怒相即往一切世界剎土之中所有惡心大力眾生尋遣來集淨光天上大眾之中依位安住

又此眾生頂上各出熾盛光焰

爾時妙吉祥童子觀彼大眾心淨瞻仰而復告言此諸大眾汝當諦聽我此三昧若不依行如有違犯令此忿怒明王現大威力而自調伏何為不得違犯緣此祕密三昧真言行義諸佛世尊菩薩大德平等法門汝今諦聽善思念之當為汝說

[3]曩謨三滿哆沒馱(引)(引)(引)囉囉三麼(二合)囉阿鉢囉(二合)底賀多舍(引)娑曩俱摩囉嚕波馱哩抳吽吽𠷑吒𠷑吒薩嚩(二合引)

聖者此是我[4]根本真言聖妙吉祥印名為五髻大印若用此印持誦根本真言一切所求皆得成就

復說[5]心真言作一切善事令心寂靜

[6]唵嚩枳也(二合)捺曩莫([7]入)

說此印法名為[8]三髻增長一切福德

復說[9]外心真言

[10]嚩枳也(二合)

說此印法亦[11]名三髻能降伏一切眾生

復說[12]內心微妙真言

曩謨三滿哆沒馱喃[13]

說此印法名[14]孔雀座敬愛一切眾生

復有一切佛心大無畏八字真言名最上增益大吉祥斷三界生死消除一切惡趣能滅一切災害作一切事皆得安樂寂靜如現在見佛此妙吉祥菩薩宣布最上祕密真言相為一切眾生若有憶念一切所願皆得圓滿若有持誦之者所有五逆重罪皆得清淨即說真言曰

[15]唵阿尾囉吽佉左洛

聖者有此八字大無畏最上祕密心真言與佛住世而無有異能作一切吉祥之事此大功德我今為汝略而宣說若欲廣陳經無數百千那由他俱胝劫校量功德說不能盡若說此印法名為大精進能圓滿一切願

復說[16]召請眾聖真言

[17](引)(引)(引)俱摩囉尾濕嚩(二合)嚕閉尼薩哩嚩(二合)(引)羅婆史哆鉢囉(二合)冒馱儞(引)阿野(引)呬婆誐挽曩(引)野呬俱摩囉吉哩(二合)[18]拏怛婆(二合)羅馱哩尼曼拏羅末地野(二合)底瑟姹(二合)底瑟姹(二合)三摩野摩拏娑摩(二合)囉阿鉢囉(二合)底賀哆舍娑曩吽摩(引)尾羅嚩嚕嚕頗吒娑嚩(二合)

此真言是妙吉祥菩薩召請一切諸佛一切菩薩一切辟支佛聲聞天龍夜叉乾闥婆阿修羅誐嚕拏緊那羅摩睺羅伽毘舍左羅剎娑一切部多等夫欲召請先以香水加持七遍灑淨一切廣闊四維上下一切諸佛菩薩妙吉祥并及眷屬一切世間出世間真言一切部多眾一切眾生皆赴道場

[19]曩謨三滿哆沒馱(引)(引)阿鉢囉(二合)底賀哆舍(引)娑曩喃(引)唵度度囉度囉度波嚩(引)悉儞度波(引)哩唧(二合)[20]史吽底瑟姹(二合)三摩野摩努娑摩(二合)囉娑嚩(二合引)

此是獻香真言若以[21][22]栴檀[23]龍腦[24]供俱摩香和合等燒此香時誦此真言一切如來及諸菩薩一切聖眾皆受供養

前召請印名最上[25]蓮華鬘能與一切眾生作大吉祥之事

若於諸佛如來一切菩薩及聖眾等獻閼伽水所用龍腦白檀供俱摩等香復用[26]惹帝華適意華[27]摩梨迦華[28]末哩師迦華龍華[29]末俱羅華[30]寶尼哆誐囉華如是等香華用淹水內此名獻閼伽水獻水真言

[1]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)怛儞也(二合)(引)(引)(引)摩賀(引)(引)嚕尼迦尾濕嚩(二合)嚕波馱哩尼(引)阿哩凝伽(二合)鉢囉(二合)底蹉鉢囉(二合)底蹉波野三摩野摩[2]努娑摩(二合)囉底瑟姹(二合)底瑟姹(二合)曼拏羅末地也(二合)鉢囉(二合)吠舍野薩哩嚩(二合)部哆(引)努波迦仡哩(二合)恨拏(二合)吽阿蘇囉尾左(引)哩尼娑嚩(二合)(引)

此印名圓滿印能為一切眾生作圓滿事

復說[3]焚香真言若彼獻香如前真言

[4]曩謨三滿哆沒馱(引)(引)曩謨三滿哆巘馱(引)嚩娑(引)娑室哩(二合)(引)野怛他(引)誐哆(引)野怛儞也(二合)巘第巘第(引)巘第(引)巘馱(引)巘馱摩拏囉弭(引)鉢囉(二合)底蹉鉢囉(二合)底砌(引)難巘淡三滿哆(引)努左(引)哩尼(引)娑嚩(二合)(引)

此印名[5]波羅嚩圓滿一切願

復說[6]獻華真言

[7]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩喃(引)曩謨三俱蘇弭哆囉(引)惹寫怛他(引)誐哆寫怛儞也(二合)(引)俱蘇弭(引)俱蘇摩(引)儞曳(二合)俱蘇摩布囉嚩(引)悉儞俱蘇摩(引)嚩底娑嚩(二合)(引)

夫欲獻食先頂禮一切諸佛賢聖生不思議未曾有想今此真言正覺正說前後所有供獻皆依此儀念此真言

[8]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍娑曩(引)(引)怛儞也(二合)(引)(引)(引)婆誐嚩摩賀薩哩嚩(二合)沒馱(引)嚩路(引)吉哆摩(引)尾楞嚩伊難嚩隷誐哩(二合)恨拏(二合引)播野誐哩(二合)恨拏(二合)誐哩(二合)吽薩哩嚩(二合)尾濕嚩(二合)囉囉吒吒薩頗(二合)吒娑嚩(二合引)(引)

今此真言印名為[9]大力消除一切諸惡

燃燈真言

[10]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)薩哩嚩(二合)怛夢(引)馱迦(引)囉尾[11]特鑁(二合)悉喃(引)曩謨三滿哆祖底巘馱(引)嚩婆(引)娑室哩(二合)(引)野怛他(引)誐哆(引)野怛儞也(二合)(引)(引)(引)婆誐鑁祖底囉舍弭(二合)設哆娑賀娑囉(二合)鉢囉(二合)底曼尼哆舍哩囉尾俱哩嚩(二合)摩賀(引)冒地薩怛嚩(二合)三滿哆入嚩(二合)(引)儞喻(二合)底哆沒哩底(二合)具哩那(二合)具哩那(二合)阿嚩路(引)迦野阿嚩路迦野曼拏羅薩哩嚩(二合)薩怛嚩(二合)難左

此是[12]燃燈真言印名曰[13]廣開觀照一切眾生

[14]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)怛儞也(二合)(引)入嚩(二合)入嚩(二合)羅入嚩(二合)羅入嚩(二合)羅野入嚩(二合)羅野吽尾冒馱迦賀哩訖哩(二合)瑟拏(二合)賓誐羅

此是[15]燃火真言印名合掌光照一切眾生過去諸佛菩薩所說

爾時妙吉祥童子告祕密主金剛手菩薩言此微妙祕密真言汝等明王族部外現忿怒內含慈忍所有智者求一切真言皆得成就若彼金剛蓮華族等障礙之時即說此明令彼降伏

[16]曩謨薩哩嚩(二合)沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)怛儞也(二合)(引)唵迦囉迦囉俱嚕俱嚕摩摩(引)(引)哩焰(二合)伴惹伴惹薩哩嚩(二合)尾近難(二合引)那賀那賀薩哩嚩(二合)嚩日羅(二合)尾那野劍(引)布哩嚩(二合)吒迦𡁠尾旦哆迦囉摩賀(引)尾訖哩(二合)哆嚕波馱哩尼鉢左鉢左薩哩嚩(二合)努瑟吒(二合)摩賀(引)誐拏鉢底𡁠尾旦哆迦囉滿馱滿馱薩哩嚩(二合)誐囉(二合)賀沙目佉沙部惹沙左囉拏嚕捺囉(二合)(引)曩野尾瑟拏(二合)(引)曩野沒囉(二合)憾摩(二合)儞也(二合)禰嚩(引)曩曩野摩(引)尾楞嚩尾楞嚩羅護羅護曼拏羅末他也(二合)鉢囉(二合)吠舍野三摩野摩努娑摩(二合)囉吽吽吽吽吽吽頗吒頗吒

說此真言已告祕密主言此是大精進最上祕密[1]六面大忿怒明王能破障礙若持誦此明得自在十地菩薩猶可降伏何況諸惡障礙若有持誦供養大作擁護說此印法名為[2]大叉破滅一切障礙

復說忿怒明王心真言

[3](引)仡哩(二合)瑟致哩(二合)(引)曩曩吽薩哩嚩(二合)設怛嚕(二合)曩舍野薩旦(二合)婆野頗吒頗吒

若有一切冤家逼害惱亂之時依法念此真言令彼冤家受隔四日瘧病得大苦惱若人恒常誦持無慈悲心所求之事不得成就若人不信三寶誦此呪法令彼生信定得成就印名大叉與呪同用其驗剋成

復說外心真言

[4]唵仡哩(二合)迦羅嚕波吽欠

印名大叉若此明同用能調伏一切惡者

復說內心真言名為一字一切佛說印名大叉與明同用能消除一切惡事降伏一切部多於曼拏羅中呪法成就之時定見忿怒明王靈驗

復說[5]發遣賢聖等真言

[6]曩謨薩哩嚩沒馱(引)(引)摩鉢囉(二合)底賀哆舍娑曩(引)(引)怛儞也(二合)(引)惹焰惹野蘇惹野摩賀迦(引)嚕尼迦尾室左(二合)嚕閉尼(引)誐蹉誐蹉娑嚩(二合)婆嚩喃(引)薩哩嚩(二合)沒淡(引)室左(二合)尾娑哩惹(二合)野薩波哩嚩(引)(引)娑嚩(二合)婆嚩喃左怛囉(二合)鉢囉(二合)(引)舍野滿怛囉(二合)娑摩(二合)囉薩哩嚩(二合)室左(二合)弭悉殿覩滿怛囉(二合)播那(引)摩努囉淡左弭波哩布囉野

此發遣真言印名寶座亦名獻座若欲發遣賢聖等專心志意念一七遍依法加持所有一切世間出世間曼拏羅真言行皆得三昧成就諸聖眾等歡喜而退

爾時妙吉祥童子復觀淨光天內一切大眾說自己明王真言

[7]曩謨薩哩嚩(二合)沒馱(引)(引)摩鉢囉(二合)底賀哆誐底喃(引)唵儞哩致

妙吉祥說此真言已化為明王名[8]枳世儞能作一切之事印名大[9]五髻若用此印法一切難作之事皆得成就

[10]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍娑曩(引)[11](引)(引)儞致

此真言名[12]塢波枳世儞印名廣開一切之事所求皆成若有一切凶惡宿耀自然退散

[13]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆誐底喃(引)(引)(入)

此真言名[14]曩隷儞印名[15]寶座能成一切之事所有夜叉之眾亦能遣來

[16]曩謨三滿哆沒馱(引)(引)摩進部哆嚕閉𧹞(引)(引)稍罩嚕(二合)

此真言名[17]波隷儞印名大力能調伏一切拏枳儞鬼妙吉祥所說一切諸佛同說

[18]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆誐底鉢囉(二合)(引)哩𧹞(引)怛儞也(二合)(引)(引)嚩囉禰(引)

此明名[19]增長化相印名[20]三髻持誦同用速得富貴

[21]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉拏(引)(引)部哩

印名[22]同用消除一切瘧病

[23]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉𧹞(引)([24]引)怛囉(二合引)

此明名[25]哆囉印名大力能成一切事復能滅除障礙

[26]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉𧹞(引)怛儞也(二合)(引)唵尾[27]路枳儞

此明名[28]大世印名嚩訖怛囉降伏一切世間皆得快樂

[29]曩謨三滿哆沒馱(引)(引)摩進底也(二合)部哆嚕閉𧹞(引)怛儞也(二合)(引)唵尾濕吠(二合引)尾濕嚩(二合)三婆吠(引)尾濕嚩(二合)嚕閉尼迦賀迦賀阿尾舍(引)尾舍三摩野摩努

此明名[1]大精進印名[2]能瑟吒囉亦名變化能令一切眾生起大施願惠施一切有情

[3]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉𧹞(引)怛儞也(二合)(引)(引)濕吠(二合)(引)室哩(二合)嚩布[4](入)

此明名為大化印名孔雀座具不思議未曾有相作一切所欲之事無不成就能降伏世間童男童女生愛敬心

[5]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉𧹞(引)怛儞也(二合)他唵(引)契契哩婆虞哩薩哩嚩(二合)設怛嚕(二合)薩旦(二合)婆野咎婆野謨(引)賀野嚩舍摩(引)曩藥

此明名[6]相應大明印名[7]嚩訖怛囉[8]調伏造惡眾生

[9]曩謨三滿哆沒馱(引)(引)摩鉢底(二合)賀哆誐底鉢囉(二合)(引)哩拏(引)怛儞也(二合)(引)(引)室哩([10]二合入)

此明名[11]大福德印名[12]合掌佛自宣說能令有情得國王位

[13]曩謨三滿哆沒馱(引)(引)薩哩嚩(二合)薩怛嚩(二合)婆野鉢囉(二合)(引)曳喃(引)怛儞也(二合)他唵(引)阿𡁠諦俱摩(引)哩嚕閉尼𪾼呬阿(引)誐蹉摩摩迦(引)哩焰(二合)俱嚕(入)

此名[14]無能勝現童女身說甘露句印名合掌與此真言同用遠離一切冤家

[15]曩謨三滿哆沒馱(引)(引)摩進底也(二合引)部哆嚕閉𧹞(引)怛儞也(二合)(引)(引)惹曳(引)(引)尾惹曳(引)(引)阿𡁠諦(引)(引)阿波囉(引)𡁠諦[16](引)

此真言內有[17]四姊妹親近菩薩經行大地救度眾生令諸有情依行真言行如度得[18]舡所作圓滿印名祕密

[19]曩謨三滿哆沒馱(引)(引)路迦(引)誐囉(二合引)地鉢底喃(引)怛儞也(二合)他唵(引)俱摩囉摩賀(引)俱摩(引)囉吉哩(二合)拏釤摩佉地薩怛嚩(二合引)覩惹拏(二合)哆摩布囉(引)摩布囉(引)娑曩設吉曳(二合引)(引)儞也(二合)哆波(引)尼囉訖旦(二合引)誐囉訖哆(二合)巘馱(引)覩隷(引)鉢曩必哩(二合)野佉佉[20]佉呬佉呬吽吽涅哩(二合)怛也(二合)涅哩(二合)怛也(二合)囉訖哆(二合)補瑟波(二合引)唧哆沒哩底(二合)娑摩野摩拏娑摩(二合)囉部囉(二合)摩部囉(二合)摩部囉(二合)摩野部囉(二合引)摩野羅護羅護摩(引)尾覽摩薩哩嚩(二合)(引)哩野(二合引)尼弭俱嚕尾唧怛囉(二合)嚕波馱(引)哩尼底瑟吒(二合)底瑟吒(二合)吽吽薩哩嚩(二合引)沒馱(引)努惹拏(二合)(引)娑嚩(二合)(引)

爾時妙吉祥菩薩說此真言之時大地六種[21]振動大自在天現極惡相童子天具火曜幖幟俱來教化調伏一切惡業眾生妙吉祥所說大權菩薩起慈愍心行菩薩行利樂一切愚癡眾生印名大力與真言同用令得梵天等大福德果何況人身

爾時妙吉祥菩薩復說真言名為三字為悲愍眾生印名大力與真言同用令一切眾生得大福德

[22](引)吽𠺁

此是三字真言依法持誦所求皆成

復說外心真言

[23]曩謨三滿哆沒馱(引)(引)三滿覩(引)儞喻(二合引)底哆沒哩底喃(引)(引)尾訖哩(二合)哆誐囉(二合)賀吽頗吒

妙吉祥菩薩為親近者童子天說此真言能降伏一切部哆摩多羅等及一切諸惡星曜如有部多等所著所魅及惡曜照臨依法持誦彼等悉皆恐怖而自退散即得解脫乃至求生天界一切皆得印名大力與彼同用

[24]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)怛儞也(二合)(引)(引)沒囉(二合)憾摩(二合)蘇沒囉(二合)憾摩(二合)沒囉(二合)憾摩(二合)嚩哩左(二合)(引)(引)底俱嚕

此真言大梵天菩薩所說令息災害若部多惱亂之時誦此真言剎那退散速得安樂印名五髻若說大梵天調伏儀軌如四圍陀論

[1]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)[2](引)怛儞也(二合)他唵(引)誐嚕拏嚩(引)賀曩作羯囉(二合)(引)尼左覩哩部(二合)惹吽吽三摩努娑摩(二合)地薩怛嚩(二合)阿惹拏(二合)波野底

妙吉祥說此真言速能作於吉祥之事印名三髻亦能破壞部哆及那羅延此則皆是方便攝化眾生

[3]曩謨三滿哆沒馱(引)(引)摩鉢囉(二合)底賀哆舍(引)娑曩(引)(引)怛儞也(二合)他唵(引)摩賀(引)摩呬(引)室左(二合)囉部哆(引)地波底沒哩(二合)沙特嚩(二合)惹鉢囉(二合)覽嚩惹吒摩俱吒馱(引)哩尼悉哆婆娑摩(引)度娑哩哆沒哩底(二合)吽頗吒頗吒地薩怛(二合引)惹拏(二合)波野底(入)

此真言我自宣說為慈愍眾生印名大叉與明同用亦破部多之眾

大方廣菩薩藏文殊師利根本儀軌經卷第四


校注

[0848005] 之一【大】〔-〕【宋】【元】 [0848006] 觀照三摩地 Avalokinī samādhi. [0848007] 臍輪 Nābhi-maṇḍala. [0849001] 唵(引)惡吽(引) Oṁ āḥ hūṁ. [0849002] 曩摩一切佛 Namaste sarva Buddhānām. [0849003] 曩謨賀 Namaḥ samanta buddhānām, Oṁ ra ra smara apratihata-śāsana kumāra rūpa dhāriṇa hūṁ hūṁ phat svāhā. [0849004] 根本真言 Mūla-mantra. [0849005] 心真言 Hṛdaya. [0849006] Oṁ dhanyada namaḥ. [0849007] 入【大】*入聲【明】* [0849008] 三髻 Tri-śikha. [0849009] 外心真言 Upahṛdaya. [0849010] Bāhye hūṁ. [0849011] 名【大】為【明】 [0849012] 內心微妙真言 Parama hṛdaya. [0849013] Muṁ. [0849014] 孔雀座 Mayūāsana. [0849015] Oṁ āḥ dhīra hūṁ khacaraḥ. [0849016] 召請眾聖真言 Ahvānana-mantra. [0849017] Oṁ he he kumāra rūpi svarūpiṇe sarva bālabhāṣita prabodhane āyāhi bhagavaṁ thāyahi, kumāra-krīḍotpala-dhāriṇe maṇḍala-madhye tiṣṭha tiṣṭha, samaya manuamara aprati hata-śāsana hūṁ, mā vilamba, ru ru phaṭ svāhā. [0849018] 拏【大】摩【明】 [0849019] Namaḥ sarva-buddhānām apratihata śasanānāṁ, Oṁ dhu dhura dhura dhūpavāsini dhūpārciṣi hūṁ tiṣṭha samaya manusmara svāhā. [0849020] 史【大】波【明】 [0849021] 白栴檀 Candana. [0849022] 栴【大】旃【宋】【元】 [0849023] 龍腦 Karpūra. [0849024] Kuṅkuma. [0849025] 蓮華鬘 Padma-mālā. [0849026] Jātī. [0849027] Malika. [0849028] Vārṣika. [0849029] Vakula. [0849030] 寶尼哆誐囉 Pinḍitagara(?) [0850001] Namaḥ sarva-buddhānām apratihata śāsanānāṁ tadyathā he he mahākārunika, viśva rūpadhāriṇi, ardhyaṁ pratīccha pratīcchāya samaya manusmara tiśṭha tiśṭha maṇḍala-madhye praveśaya praviśa sarva-bhūtanukampaka, gṛhṇa gṛhṇa hūṁ ambaravicāriṇe svāhā. [0850002] 努【大】拏【宋】【元】【明】 [0850003] 焚香真言 Gandha-mantra. [0850004] Namaḥ sarva buddhānāṁ namaḥ samanta-gandhāvabhāsaśriyāya tathāgataya, tadyathā gandhe gandhe gandhāḍye gandhamanorame pratīccha pratīccheyaṁ gandhaṁ samatānusāriṇe svāhā. [0850005] Pallavā. [0850006] 獻華真言 Puśpa-mantra. [0850007] Namaḥ sarva-buddhānām aprai hataśāsanānām, namaḥ saṅkusmita-rājsaya tathāgatasya, tadyathā kusume kusme kusmāḍye kusuma-puravāsini kusmāvati svāhā. [0850008] Namaḥ sarva-buddha-bodhisattvānām apratihataśāsanānāṁ, tadyathā he bhagavaṁ, mahāsattva, buddhāvalokita. mā vilamba. idaṁ baliṁ gṛhṇāpaya gṛhṇa hūṁ hūṁ sarva-viśva ra ra ṭa ṭa phaṭ svāhā. [0850009] 大力 Śakti. [0850010] Namaḥ sarva-buddhānām aprati hataśāsanānaṁ, sarva-tamondhakāra vidhvaṁsināṁnamaḥ samanta-jyoti-gandhāvabhāsa śriyāya tathāgatāya, tadyathā he he bhagavaṁ. jyoti-raśmi-śatasahasra-pratimaṇḍita-śarīra, vikurva vikurva mahā bodhisattva-samanta jvāiodyotitamūrti khurda khurda avalokaya sarva sattvānāṁ svāhā. [0850011] 特【大】持【明】 [0850012] 燃燈真言 Pradīpa-mantra. [0850013] 廣開 Vikāsinī. [0850014] Namaḥ samanta-buddhānām apratihataśāsanānām, tadyathā jvala jvala jvālaya, hūṁ vibodhaka hari-kṛśṇa-piṁgala svāhā. [0850015] 燃火真言 Agnikārikā mantrā. [0850016] Namaḥ sarvalodhisattvānām apratihataśāsanānām, uṁ kara kuru kuru mama karyam, bhañja bhañja sarva-vighnāṁ, daha daha sarva-vajra-vināyakam, mūrdhaṭakajīvitāntakara mahā-vikṛta-rūpiṇe paca paca sarva-duṣṭāṁ mahāgaṇapatijīvitāntakara bandha bandha sarva-grahāṁ, ṣaṇmukha, ṣaḍbhuja, saṭcaraṇa rudramānaya, viṣṇumānaya, brahmādyāṁ devānānaya, mā vilamba mā vilamba, ḍmal ḍmal maṇḍala madhye praveśaya, samaya-manusmara, hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ phaṭ phaṭ svāhā. [0851001] 六面大忿怒明王 Saṇmukha-mahārāja. [0851002] 大叉 Mahā-śūla. [0851003] Oṁ hvīḥ(梵字不明)vikṛtānana hum, sarva-śatruṁ nāśaya stambhaya phaṭ phaṭ svāhā. [0851004] Oṁ hrīḥ kālarūpa huṁ khaṁ svāhā. [0851005] 發遣賢聖等真言 Visarjana-mantra. [0851006] Namaḥ sarvabuddhānām apratihataśāsanānām, tadyathā jayaṁ jaya sujaya mahā-karuṇika viśva-rūpiṇe gaccha svabhavanaṁ sarvbuddhāṁśca visarjaya, saparivārāṁ svabhavanaṅ cānuprabeśaya, samaya-manusmara, sarvārthāśca me siddhyantu mantrapadāḥ manorathaṁ ca me paripūraya svāhā. [0851007] Namaḥ sarvabuddhānām apratihataśāsanānām, Oṁ riṭi svāhā. [0851008] Keśinī. [0851009] 五髻 Pañcaśikhā. [0851010] Namaḥ samanta-buddhānām apratihata śasanānām, Oṁ niṭi. [0851011] 喃引【大】〔-〕【明】 [0851012] Upakeśinī. [0851013] Namaḥ samantabuddhānām apratihatagatīnām, Oṁ niḥ. [0851014] 曩隷儞 Balinī.(梵) [0851015] 寶座 Bhadrapīṭha. [0851016] Namaḥ samanta-buddhāṇāṁ acintyādbhuta-rūpiṇām. [0851017] 波隷儞 Kāpatalinī. [0851018] Namaḥ samanta-buddhānām apratihata gatipracāriṇam, tadyathā Oṁ varade svāhā. [0851019] 增長化相 Śreyasātmaka. [0851020] 三髻 Triśikhā. [0851021] Namaḥ samanta-buddhānāṁ acintyādbhuta-rūpiṇām, Oṁ bhuri svāhā. [0851022] 叉 Śūla. [0851023] Namaḥ samanta-buddhānām acintyādbhuta-rūpiṇām, Oṁ ne re svāhā. [0851024] 引【大】引唵引【宋】【元】【明】 [0851025] 哆囉 Tārāvatī. [0851026] Namaḥ samanta-buddhānām acintyādbhuta-rūpiṇām, tadyathā Oṁ vilokini svāhā. [0851027] 路【大】咯【宋】【元】【明】 [0851028] 大世 Lokavatī. [0851029] Namaḥ samanta-buddhānām acintyāddhuta-rūpiṇām, tadyathā Oṁ viśve viśva sambhave viśva-rūpiṇi kaha kaha āviśāviśa, samaya manusmara ruru tiṣṭha svāhā. [0852001] 大精進 Mahā-vīryā. [0852002] Daṁṣṭra. [0852003] Namaḥ samanta-buddhānām acintyādbhuta-rūpiṇām, tadyathā Oṁ śvetaśrī vapuḥ svāhā. [0852004] 入【大】〔-〕【元】【明】 [0852005] Namaḥ samanta-buddhānām acintyādbhuta-rūpiṇām, tadyathā khikhirikhiri bhaṅgari sarva-śatruṁ stambhaya jambhaya mohaya vaśamānaya svāhā. [0852006] 相應大明 Mahā-vidyā yoginī. [0852007] Vaktra. [0852008] 調【大】謂【宋】【元】【明】 [0852009] Namaḥ samanta-buddhānāṁ apratihatagati pracāriṇām, tadyathā, Oṁ śrīḥ. [0852010] 二合入【大】入聲二合【明】 [0852011] 大福德 Mahā-lakṣmī. [0852012] 合掌 Sampuṭayā. [0852013] Namaḥ samanta-buddhāṇāṁ sarva sattvābhaya-pradāyinām, tadyathā Oṁ, ajite, kumāra-rūpiṇi, ehi āgaccha mama kāryaṁ kuru svāhā. [0852014] 無能勝 Ajita. [0852015] Namaḥ samanta-buddhānām acintyādbhuta-rūpiṇām, tadyathā Oṁ jaye svāhā, ajite, svāhā, aparājite svāhā. [0852016] 引【大】〔-〕【宋】【元】【明】 [0852017] 四姊妹親近菩薩 Catur-bhaginya-bodhisattvā. [0852018] 舡【大】船【宋】【元】【明】 [0852019] Namaḥ samanta-buddhāṇāṁ tadyathā Oṁ, kumāra, mahā-kumāra, krīḍa krīḍa ṣaṇmukha-bodhisattvānujñāta, mayūrāsanasṅghodyatapāṇi raktāṅga, rakta-gandhānulepanapriya, kha kha khāhi khāhi khāhi, huṁ nṛtya nṛtya, raktāpuṣpārcita-mūrti samaya-manusmara, bhrama bhrama bhrāmaya bhrāmaya bhrāmaya, lahu lahu māvilamba sarvakaryāṇi me kuru kuru citra-rūpadhāriṇe tiṣṭha tiṣṭha huṁ huṁ sarva-buddhānujñāta svāhā. [0852020] 佉【大】佉佉【宋】【元】【明】 [0852021] 振【大】震【宋】【元】【明】 [0852022] Oṁ hūṁ jaḥ. [0852023] Namaḥ samanta-buddhānām samantodyotitamūrtinām, Oṁ vikṛta-graha huṁ phaṭ svāhā. [0852024] Namaḥ samanta-buddhānām apratihata-śāsanānām, tadyathā, Oṁ brahma subrahma brahma-varcase śāntiṁ kuru svāhā. [0853001] Namaḥ samanta-buddhānām apratihataśāsa nānām, tadyathā, Oṁ garuḍa-vāhana, cakrapāṇi catur-bhuja, huṁ huṁ samayamanusmara, bodhi-sattvo jñāpayati svāhā. [0853002] 喃【大】南【宋】 [0853003] Namaḥ samanta-buddhānām aprati hataśāsanānām, tadyathā, Oṁ mahāmaheśvara, bhūtādhi-pativṛṣadhvaja, pralambajaṭāmakuṭa-dhāriṇe sitabhasmadhūsaritamūrti huṁ phaṭ phaṭ, bodhisattvo jñāpayati svāhā.
上一卷 下一卷
版權宣告 捐款贊助 流通分享

掃描此二維碼分享

將本經典保存在此設備中,在無網絡時仍可閱讀,並在首頁置頂?